Declension table of vṛkṣāmla

Deva

NeuterSingularDualPlural
Nominativevṛkṣāmlam vṛkṣāmle vṛkṣāmlāni
Vocativevṛkṣāmla vṛkṣāmle vṛkṣāmlāni
Accusativevṛkṣāmlam vṛkṣāmle vṛkṣāmlāni
Instrumentalvṛkṣāmlena vṛkṣāmlābhyām vṛkṣāmlaiḥ
Dativevṛkṣāmlāya vṛkṣāmlābhyām vṛkṣāmlebhyaḥ
Ablativevṛkṣāmlāt vṛkṣāmlābhyām vṛkṣāmlebhyaḥ
Genitivevṛkṣāmlasya vṛkṣāmlayoḥ vṛkṣāmlānām
Locativevṛkṣāmle vṛkṣāmlayoḥ vṛkṣāmleṣu

Compound vṛkṣāmla -

Adverb -vṛkṣāmlam -vṛkṣāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria