Declension table of ?vṛjyamānā

Deva

FeminineSingularDualPlural
Nominativevṛjyamānā vṛjyamāne vṛjyamānāḥ
Vocativevṛjyamāne vṛjyamāne vṛjyamānāḥ
Accusativevṛjyamānām vṛjyamāne vṛjyamānāḥ
Instrumentalvṛjyamānayā vṛjyamānābhyām vṛjyamānābhiḥ
Dativevṛjyamānāyai vṛjyamānābhyām vṛjyamānābhyaḥ
Ablativevṛjyamānāyāḥ vṛjyamānābhyām vṛjyamānābhyaḥ
Genitivevṛjyamānāyāḥ vṛjyamānayoḥ vṛjyamānānām
Locativevṛjyamānāyām vṛjyamānayoḥ vṛjyamānāsu

Adverb -vṛjyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria