Declension table of ?vṛjyamāna

Deva

NeuterSingularDualPlural
Nominativevṛjyamānam vṛjyamāne vṛjyamānāni
Vocativevṛjyamāna vṛjyamāne vṛjyamānāni
Accusativevṛjyamānam vṛjyamāne vṛjyamānāni
Instrumentalvṛjyamānena vṛjyamānābhyām vṛjyamānaiḥ
Dativevṛjyamānāya vṛjyamānābhyām vṛjyamānebhyaḥ
Ablativevṛjyamānāt vṛjyamānābhyām vṛjyamānebhyaḥ
Genitivevṛjyamānasya vṛjyamānayoḥ vṛjyamānānām
Locativevṛjyamāne vṛjyamānayoḥ vṛjyamāneṣu

Compound vṛjyamāna -

Adverb -vṛjyamānam -vṛjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria