Declension table of ?vṛjyamāna

Deva

MasculineSingularDualPlural
Nominativevṛjyamānaḥ vṛjyamānau vṛjyamānāḥ
Vocativevṛjyamāna vṛjyamānau vṛjyamānāḥ
Accusativevṛjyamānam vṛjyamānau vṛjyamānān
Instrumentalvṛjyamānena vṛjyamānābhyām vṛjyamānaiḥ vṛjyamānebhiḥ
Dativevṛjyamānāya vṛjyamānābhyām vṛjyamānebhyaḥ
Ablativevṛjyamānāt vṛjyamānābhyām vṛjyamānebhyaḥ
Genitivevṛjyamānasya vṛjyamānayoḥ vṛjyamānānām
Locativevṛjyamāne vṛjyamānayoḥ vṛjyamāneṣu

Compound vṛjyamāna -

Adverb -vṛjyamānam -vṛjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria