Declension table of vṛddhikaratva

Deva

NeuterSingularDualPlural
Nominativevṛddhikaratvam vṛddhikaratve vṛddhikaratvāni
Vocativevṛddhikaratva vṛddhikaratve vṛddhikaratvāni
Accusativevṛddhikaratvam vṛddhikaratve vṛddhikaratvāni
Instrumentalvṛddhikaratvena vṛddhikaratvābhyām vṛddhikaratvaiḥ
Dativevṛddhikaratvāya vṛddhikaratvābhyām vṛddhikaratvebhyaḥ
Ablativevṛddhikaratvāt vṛddhikaratvābhyām vṛddhikaratvebhyaḥ
Genitivevṛddhikaratvasya vṛddhikaratvayoḥ vṛddhikaratvānām
Locativevṛddhikaratve vṛddhikaratvayoḥ vṛddhikaratveṣu

Compound vṛddhikaratva -

Adverb -vṛddhikaratvam -vṛddhikaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria