Declension table of vṛṣabhadhvaja

Deva

MasculineSingularDualPlural
Nominativevṛṣabhadhvajaḥ vṛṣabhadhvajau vṛṣabhadhvajāḥ
Vocativevṛṣabhadhvaja vṛṣabhadhvajau vṛṣabhadhvajāḥ
Accusativevṛṣabhadhvajam vṛṣabhadhvajau vṛṣabhadhvajān
Instrumentalvṛṣabhadhvajena vṛṣabhadhvajābhyām vṛṣabhadhvajaiḥ vṛṣabhadhvajebhiḥ
Dativevṛṣabhadhvajāya vṛṣabhadhvajābhyām vṛṣabhadhvajebhyaḥ
Ablativevṛṣabhadhvajāt vṛṣabhadhvajābhyām vṛṣabhadhvajebhyaḥ
Genitivevṛṣabhadhvajasya vṛṣabhadhvajayoḥ vṛṣabhadhvajānām
Locativevṛṣabhadhvaje vṛṣabhadhvajayoḥ vṛṣabhadhvajeṣu

Compound vṛṣabhadhvaja -

Adverb -vṛṣabhadhvajam -vṛṣabhadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria