Declension table of ?vṛñjatī

Deva

FeminineSingularDualPlural
Nominativevṛñjatī vṛñjatyau vṛñjatyaḥ
Vocativevṛñjati vṛñjatyau vṛñjatyaḥ
Accusativevṛñjatīm vṛñjatyau vṛñjatīḥ
Instrumentalvṛñjatyā vṛñjatībhyām vṛñjatībhiḥ
Dativevṛñjatyai vṛñjatībhyām vṛñjatībhyaḥ
Ablativevṛñjatyāḥ vṛñjatībhyām vṛñjatībhyaḥ
Genitivevṛñjatyāḥ vṛñjatyoḥ vṛñjatīnām
Locativevṛñjatyām vṛñjatyoḥ vṛñjatīṣu

Compound vṛñjati - vṛñjatī -

Adverb -vṛñjati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria