सुबन्तावली ?उञ्छधर्मणा

Roma

स्त्रीएकद्विबहु
प्रथमाउञ्छधर्मणा उञ्छधर्मणे उञ्छधर्मणाः
सम्बोधनम्उञ्छधर्मणे उञ्छधर्मणे उञ्छधर्मणाः
द्वितीयाउञ्छधर्मणाम् उञ्छधर्मणे उञ्छधर्मणाः
तृतीयाउञ्छधर्मणया उञ्छधर्मणाभ्याम् उञ्छधर्मणाभिः
चतुर्थीउञ्छधर्मणायै उञ्छधर्मणाभ्याम् उञ्छधर्मणाभ्यः
पञ्चमीउञ्छधर्मणायाः उञ्छधर्मणाभ्याम् उञ्छधर्मणाभ्यः
षष्ठीउञ्छधर्मणायाः उञ्छधर्मणयोः उञ्छधर्मणानाम्
सप्तमीउञ्छधर्मणायाम् उञ्छधर्मणयोः उञ्छधर्मणासु

अव्यय ॰उञ्छधर्मणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria