सुबन्तावली ?उशना

Roma

स्त्रीएकद्विबहु
प्रथमाउशना उशने उशनाः
सम्बोधनम्उशने उशने उशनाः
द्वितीयाउशनाम् उशने उशनाः
तृतीयाउशनया उशनाभ्याम् उशनाभिः
चतुर्थीउशनायै उशनाभ्याम् उशनाभ्यः
पञ्चमीउशनायाः उशनाभ्याम् उशनाभ्यः
षष्ठीउशनायाः उशनयोः उशनानाम्
सप्तमीउशनायाम् उशनयोः उशनासु

अव्यय ॰उशनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria