Declension table of ?ūtkaṇṭhāna

Deva

NeuterSingularDualPlural
Nominativeūtkaṇṭhānam ūtkaṇṭhāne ūtkaṇṭhānāni
Vocativeūtkaṇṭhāna ūtkaṇṭhāne ūtkaṇṭhānāni
Accusativeūtkaṇṭhānam ūtkaṇṭhāne ūtkaṇṭhānāni
Instrumentalūtkaṇṭhānena ūtkaṇṭhānābhyām ūtkaṇṭhānaiḥ
Dativeūtkaṇṭhānāya ūtkaṇṭhānābhyām ūtkaṇṭhānebhyaḥ
Ablativeūtkaṇṭhānāt ūtkaṇṭhānābhyām ūtkaṇṭhānebhyaḥ
Genitiveūtkaṇṭhānasya ūtkaṇṭhānayoḥ ūtkaṇṭhānānām
Locativeūtkaṇṭhāne ūtkaṇṭhānayoḥ ūtkaṇṭhāneṣu

Compound ūtkaṇṭhāna -

Adverb -ūtkaṇṭhānam -ūtkaṇṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria