Declension table of ?ūchivas

Deva

MasculineSingularDualPlural
Nominativeūchivān ūchivāṃsau ūchivāṃsaḥ
Vocativeūchivan ūchivāṃsau ūchivāṃsaḥ
Accusativeūchivāṃsam ūchivāṃsau ūchuṣaḥ
Instrumentalūchuṣā ūchivadbhyām ūchivadbhiḥ
Dativeūchuṣe ūchivadbhyām ūchivadbhyaḥ
Ablativeūchuṣaḥ ūchivadbhyām ūchivadbhyaḥ
Genitiveūchuṣaḥ ūchuṣoḥ ūchuṣām
Locativeūchuṣi ūchuṣoḥ ūchivatsu

Compound ūchivat -

Adverb -ūchivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria