Declension table of utthita

Deva

MasculineSingularDualPlural
Nominativeutthitaḥ utthitau utthitāḥ
Vocativeutthita utthitau utthitāḥ
Accusativeutthitam utthitau utthitān
Instrumentalutthitena utthitābhyām utthitaiḥ utthitebhiḥ
Dativeutthitāya utthitābhyām utthitebhyaḥ
Ablativeutthitāt utthitābhyām utthitebhyaḥ
Genitiveutthitasya utthitayoḥ utthitānām
Locativeutthite utthitayoḥ utthiteṣu

Compound utthita -

Adverb -utthitam -utthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria