Declension table of utthāpanī

Deva

FeminineSingularDualPlural
Nominativeutthāpanī utthāpanyau utthāpanyaḥ
Vocativeutthāpani utthāpanyau utthāpanyaḥ
Accusativeutthāpanīm utthāpanyau utthāpanīḥ
Instrumentalutthāpanyā utthāpanībhyām utthāpanībhiḥ
Dativeutthāpanyai utthāpanībhyām utthāpanībhyaḥ
Ablativeutthāpanyāḥ utthāpanībhyām utthāpanībhyaḥ
Genitiveutthāpanyāḥ utthāpanyoḥ utthāpanīnām
Locativeutthāpanyām utthāpanyoḥ utthāpanīṣu

Compound utthāpani - utthāpanī -

Adverb -utthāpani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria