सुबन्तावली उत्तरपौण्ड्रखण्ड

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरपौण्ड्रखण्डः उत्तरपौण्ड्रखण्डौ उत्तरपौण्ड्रखण्डाः
सम्बोधनम्उत्तरपौण्ड्रखण्ड उत्तरपौण्ड्रखण्डौ उत्तरपौण्ड्रखण्डाः
द्वितीयाउत्तरपौण्ड्रखण्डम् उत्तरपौण्ड्रखण्डौ उत्तरपौण्ड्रखण्डान्
तृतीयाउत्तरपौण्ड्रखण्डेन उत्तरपौण्ड्रखण्डाभ्याम् उत्तरपौण्ड्रखण्डैः उत्तरपौण्ड्रखण्डेभिः
चतुर्थीउत्तरपौण्ड्रखण्डाय उत्तरपौण्ड्रखण्डाभ्याम् उत्तरपौण्ड्रखण्डेभ्यः
पञ्चमीउत्तरपौण्ड्रखण्डात् उत्तरपौण्ड्रखण्डाभ्याम् उत्तरपौण्ड्रखण्डेभ्यः
षष्ठीउत्तरपौण्ड्रखण्डस्य उत्तरपौण्ड्रखण्डयोः उत्तरपौण्ड्रखण्डानाम्
सप्तमीउत्तरपौण्ड्रखण्डे उत्तरपौण्ड्रखण्डयोः उत्तरपौण्ड्रखण्डेषु

समास उत्तरपौण्ड्रखण्ड

अव्यय ॰उत्तरपौण्ड्रखण्डम् ॰उत्तरपौण्ड्रखण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria