Declension table of uttarāṣāḍhā

Deva

FeminineSingularDualPlural
Nominativeuttarāṣāḍhā uttarāṣāḍhe uttarāṣāḍhāḥ
Vocativeuttarāṣāḍhe uttarāṣāḍhe uttarāṣāḍhāḥ
Accusativeuttarāṣāḍhām uttarāṣāḍhe uttarāṣāḍhāḥ
Instrumentaluttarāṣāḍhayā uttarāṣāḍhābhyām uttarāṣāḍhābhiḥ
Dativeuttarāṣāḍhāyai uttarāṣāḍhābhyām uttarāṣāḍhābhyaḥ
Ablativeuttarāṣāḍhāyāḥ uttarāṣāḍhābhyām uttarāṣāḍhābhyaḥ
Genitiveuttarāṣāḍhāyāḥ uttarāṣāḍhayoḥ uttarāṣāḍhānām
Locativeuttarāṣāḍhāyām uttarāṣāḍhayoḥ uttarāṣāḍhāsu

Adverb -uttarāṣāḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria