Declension table of uttaṅkamegha

Deva

MasculineSingularDualPlural
Nominativeuttaṅkameghaḥ uttaṅkameghau uttaṅkameghāḥ
Vocativeuttaṅkamegha uttaṅkameghau uttaṅkameghāḥ
Accusativeuttaṅkamegham uttaṅkameghau uttaṅkameghān
Instrumentaluttaṅkameghena uttaṅkameghābhyām uttaṅkameghaiḥ uttaṅkameghebhiḥ
Dativeuttaṅkameghāya uttaṅkameghābhyām uttaṅkameghebhyaḥ
Ablativeuttaṅkameghāt uttaṅkameghābhyām uttaṅkameghebhyaḥ
Genitiveuttaṅkameghasya uttaṅkameghayoḥ uttaṅkameghānām
Locativeuttaṅkameghe uttaṅkameghayoḥ uttaṅkamegheṣu

Compound uttaṅkamegha -

Adverb -uttaṅkamegham -uttaṅkameghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria