सुबन्तावली ?उत्तानशायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाउत्तानशायिनी उत्तानशायिन्यौ उत्तानशायिन्यः
सम्बोधनम्उत्तानशायिनि उत्तानशायिन्यौ उत्तानशायिन्यः
द्वितीयाउत्तानशायिनीम् उत्तानशायिन्यौ उत्तानशायिनीः
तृतीयाउत्तानशायिन्या उत्तानशायिनीभ्याम् उत्तानशायिनीभिः
चतुर्थीउत्तानशायिन्यै उत्तानशायिनीभ्याम् उत्तानशायिनीभ्यः
पञ्चमीउत्तानशायिन्याः उत्तानशायिनीभ्याम् उत्तानशायिनीभ्यः
षष्ठीउत्तानशायिन्याः उत्तानशायिन्योः उत्तानशायिनीनाम्
सप्तमीउत्तानशायिन्याम् उत्तानशायिन्योः उत्तानशायिनीषु

समास उत्तानशायिनि उत्तानशायिनी

अव्यय ॰उत्तानशायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria