Declension table of utsaha

Deva

MasculineSingularDualPlural
Nominativeutsahaḥ utsahau utsahāḥ
Vocativeutsaha utsahau utsahāḥ
Accusativeutsaham utsahau utsahān
Instrumentalutsahena utsahābhyām utsahaiḥ utsahebhiḥ
Dativeutsahāya utsahābhyām utsahebhyaḥ
Ablativeutsahāt utsahābhyām utsahebhyaḥ
Genitiveutsahasya utsahayoḥ utsahānām
Locativeutsahe utsahayoḥ utsaheṣu

Compound utsaha -

Adverb -utsaham -utsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria