Declension table of ?utsaṅgavatī

Deva

FeminineSingularDualPlural
Nominativeutsaṅgavatī utsaṅgavatyau utsaṅgavatyaḥ
Vocativeutsaṅgavati utsaṅgavatyau utsaṅgavatyaḥ
Accusativeutsaṅgavatīm utsaṅgavatyau utsaṅgavatīḥ
Instrumentalutsaṅgavatyā utsaṅgavatībhyām utsaṅgavatībhiḥ
Dativeutsaṅgavatyai utsaṅgavatībhyām utsaṅgavatībhyaḥ
Ablativeutsaṅgavatyāḥ utsaṅgavatībhyām utsaṅgavatībhyaḥ
Genitiveutsaṅgavatyāḥ utsaṅgavatyoḥ utsaṅgavatīnām
Locativeutsaṅgavatyām utsaṅgavatyoḥ utsaṅgavatīṣu

Compound utsaṅgavati - utsaṅgavatī -

Adverb -utsaṅgavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria