Declension table of ?utsāhikā

Deva

FeminineSingularDualPlural
Nominativeutsāhikā utsāhike utsāhikāḥ
Vocativeutsāhike utsāhike utsāhikāḥ
Accusativeutsāhikām utsāhike utsāhikāḥ
Instrumentalutsāhikayā utsāhikābhyām utsāhikābhiḥ
Dativeutsāhikāyai utsāhikābhyām utsāhikābhyaḥ
Ablativeutsāhikāyāḥ utsāhikābhyām utsāhikābhyaḥ
Genitiveutsāhikāyāḥ utsāhikayoḥ utsāhikānām
Locativeutsāhikāyām utsāhikayoḥ utsāhikāsu

Adverb -utsāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria