Declension table of utprekṣita

Deva

NeuterSingularDualPlural
Nominativeutprekṣitam utprekṣite utprekṣitāni
Vocativeutprekṣita utprekṣite utprekṣitāni
Accusativeutprekṣitam utprekṣite utprekṣitāni
Instrumentalutprekṣitena utprekṣitābhyām utprekṣitaiḥ
Dativeutprekṣitāya utprekṣitābhyām utprekṣitebhyaḥ
Ablativeutprekṣitāt utprekṣitābhyām utprekṣitebhyaḥ
Genitiveutprekṣitasya utprekṣitayoḥ utprekṣitānām
Locativeutprekṣite utprekṣitayoḥ utprekṣiteṣu

Compound utprekṣita -

Adverb -utprekṣitam -utprekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria