Declension table of utpeṣa

Deva

MasculineSingularDualPlural
Nominativeutpeṣaḥ utpeṣau utpeṣāḥ
Vocativeutpeṣa utpeṣau utpeṣāḥ
Accusativeutpeṣam utpeṣau utpeṣān
Instrumentalutpeṣeṇa utpeṣābhyām utpeṣaiḥ utpeṣebhiḥ
Dativeutpeṣāya utpeṣābhyām utpeṣebhyaḥ
Ablativeutpeṣāt utpeṣābhyām utpeṣebhyaḥ
Genitiveutpeṣasya utpeṣayoḥ utpeṣāṇām
Locativeutpeṣe utpeṣayoḥ utpeṣeṣu

Compound utpeṣa -

Adverb -utpeṣam -utpeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria