Declension table of utpādakatā

Deva

FeminineSingularDualPlural
Nominativeutpādakatā utpādakate utpādakatāḥ
Vocativeutpādakate utpādakate utpādakatāḥ
Accusativeutpādakatām utpādakate utpādakatāḥ
Instrumentalutpādakatayā utpādakatābhyām utpādakatābhiḥ
Dativeutpādakatāyai utpādakatābhyām utpādakatābhyaḥ
Ablativeutpādakatāyāḥ utpādakatābhyām utpādakatābhyaḥ
Genitiveutpādakatāyāḥ utpādakatayoḥ utpādakatānām
Locativeutpādakatāyām utpādakatayoḥ utpādakatāsu

Adverb -utpādakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria