Declension table of utpāṭita

Deva

NeuterSingularDualPlural
Nominativeutpāṭitam utpāṭite utpāṭitāni
Vocativeutpāṭita utpāṭite utpāṭitāni
Accusativeutpāṭitam utpāṭite utpāṭitāni
Instrumentalutpāṭitena utpāṭitābhyām utpāṭitaiḥ
Dativeutpāṭitāya utpāṭitābhyām utpāṭitebhyaḥ
Ablativeutpāṭitāt utpāṭitābhyām utpāṭitebhyaḥ
Genitiveutpāṭitasya utpāṭitayoḥ utpāṭitānām
Locativeutpāṭite utpāṭitayoḥ utpāṭiteṣu

Compound utpāṭita -

Adverb -utpāṭitam -utpāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria