सुबन्तावली ?उत्क्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमाउत्क्रान्तिः उत्क्रान्ती उत्क्रान्तयः
सम्बोधनम्उत्क्रान्ते उत्क्रान्ती उत्क्रान्तयः
द्वितीयाउत्क्रान्तिम् उत्क्रान्ती उत्क्रान्तीः
तृतीयाउत्क्रान्त्या उत्क्रान्तिभ्याम् उत्क्रान्तिभिः
चतुर्थीउत्क्रान्त्यै उत्क्रान्तये उत्क्रान्तिभ्याम् उत्क्रान्तिभ्यः
पञ्चमीउत्क्रान्त्याः उत्क्रान्तेः उत्क्रान्तिभ्याम् उत्क्रान्तिभ्यः
षष्ठीउत्क्रान्त्याः उत्क्रान्तेः उत्क्रान्त्योः उत्क्रान्तीनाम्
सप्तमीउत्क्रान्त्याम् उत्क्रान्तौ उत्क्रान्त्योः उत्क्रान्तिषु

समास उत्क्रान्ति

अव्यय ॰उत्क्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria