Declension table of ?utkaṇṭhitavya

Deva

MasculineSingularDualPlural
Nominativeutkaṇṭhitavyaḥ utkaṇṭhitavyau utkaṇṭhitavyāḥ
Vocativeutkaṇṭhitavya utkaṇṭhitavyau utkaṇṭhitavyāḥ
Accusativeutkaṇṭhitavyam utkaṇṭhitavyau utkaṇṭhitavyān
Instrumentalutkaṇṭhitavyena utkaṇṭhitavyābhyām utkaṇṭhitavyaiḥ utkaṇṭhitavyebhiḥ
Dativeutkaṇṭhitavyāya utkaṇṭhitavyābhyām utkaṇṭhitavyebhyaḥ
Ablativeutkaṇṭhitavyāt utkaṇṭhitavyābhyām utkaṇṭhitavyebhyaḥ
Genitiveutkaṇṭhitavyasya utkaṇṭhitavyayoḥ utkaṇṭhitavyānām
Locativeutkaṇṭhitavye utkaṇṭhitavyayoḥ utkaṇṭhitavyeṣu

Compound utkaṇṭhitavya -

Adverb -utkaṇṭhitavyam -utkaṇṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria