Declension table of ?utkaṇṭhayitavyā

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭhayitavyā utkaṇṭhayitavye utkaṇṭhayitavyāḥ
Vocativeutkaṇṭhayitavye utkaṇṭhayitavye utkaṇṭhayitavyāḥ
Accusativeutkaṇṭhayitavyām utkaṇṭhayitavye utkaṇṭhayitavyāḥ
Instrumentalutkaṇṭhayitavyayā utkaṇṭhayitavyābhyām utkaṇṭhayitavyābhiḥ
Dativeutkaṇṭhayitavyāyai utkaṇṭhayitavyābhyām utkaṇṭhayitavyābhyaḥ
Ablativeutkaṇṭhayitavyāyāḥ utkaṇṭhayitavyābhyām utkaṇṭhayitavyābhyaḥ
Genitiveutkaṇṭhayitavyāyāḥ utkaṇṭhayitavyayoḥ utkaṇṭhayitavyānām
Locativeutkaṇṭhayitavyāyām utkaṇṭhayitavyayoḥ utkaṇṭhayitavyāsu

Adverb -utkaṇṭhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria