Declension table of ?utkaṇṭhayiṣyat

Deva

MasculineSingularDualPlural
Nominativeutkaṇṭhayiṣyan utkaṇṭhayiṣyantau utkaṇṭhayiṣyantaḥ
Vocativeutkaṇṭhayiṣyan utkaṇṭhayiṣyantau utkaṇṭhayiṣyantaḥ
Accusativeutkaṇṭhayiṣyantam utkaṇṭhayiṣyantau utkaṇṭhayiṣyataḥ
Instrumentalutkaṇṭhayiṣyatā utkaṇṭhayiṣyadbhyām utkaṇṭhayiṣyadbhiḥ
Dativeutkaṇṭhayiṣyate utkaṇṭhayiṣyadbhyām utkaṇṭhayiṣyadbhyaḥ
Ablativeutkaṇṭhayiṣyataḥ utkaṇṭhayiṣyadbhyām utkaṇṭhayiṣyadbhyaḥ
Genitiveutkaṇṭhayiṣyataḥ utkaṇṭhayiṣyatoḥ utkaṇṭhayiṣyatām
Locativeutkaṇṭhayiṣyati utkaṇṭhayiṣyatoḥ utkaṇṭhayiṣyatsu

Compound utkaṇṭhayiṣyat -

Adverb -utkaṇṭhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria