Declension table of ?utkaṇṭhayat

Deva

MasculineSingularDualPlural
Nominativeutkaṇṭhayan utkaṇṭhayantau utkaṇṭhayantaḥ
Vocativeutkaṇṭhayan utkaṇṭhayantau utkaṇṭhayantaḥ
Accusativeutkaṇṭhayantam utkaṇṭhayantau utkaṇṭhayataḥ
Instrumentalutkaṇṭhayatā utkaṇṭhayadbhyām utkaṇṭhayadbhiḥ
Dativeutkaṇṭhayate utkaṇṭhayadbhyām utkaṇṭhayadbhyaḥ
Ablativeutkaṇṭhayataḥ utkaṇṭhayadbhyām utkaṇṭhayadbhyaḥ
Genitiveutkaṇṭhayataḥ utkaṇṭhayatoḥ utkaṇṭhayatām
Locativeutkaṇṭhayati utkaṇṭhayatoḥ utkaṇṭhayatsu

Compound utkaṇṭhayat -

Adverb -utkaṇṭhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria