Declension table of ?utkaṇṭhayamāna

Deva

NeuterSingularDualPlural
Nominativeutkaṇṭhayamānam utkaṇṭhayamāne utkaṇṭhayamānāni
Vocativeutkaṇṭhayamāna utkaṇṭhayamāne utkaṇṭhayamānāni
Accusativeutkaṇṭhayamānam utkaṇṭhayamāne utkaṇṭhayamānāni
Instrumentalutkaṇṭhayamānena utkaṇṭhayamānābhyām utkaṇṭhayamānaiḥ
Dativeutkaṇṭhayamānāya utkaṇṭhayamānābhyām utkaṇṭhayamānebhyaḥ
Ablativeutkaṇṭhayamānāt utkaṇṭhayamānābhyām utkaṇṭhayamānebhyaḥ
Genitiveutkaṇṭhayamānasya utkaṇṭhayamānayoḥ utkaṇṭhayamānānām
Locativeutkaṇṭhayamāne utkaṇṭhayamānayoḥ utkaṇṭhayamāneṣu

Compound utkaṇṭhayamāna -

Adverb -utkaṇṭhayamānam -utkaṇṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria