Declension table of ?utkaṇṭhanīya

Deva

NeuterSingularDualPlural
Nominativeutkaṇṭhanīyam utkaṇṭhanīye utkaṇṭhanīyāni
Vocativeutkaṇṭhanīya utkaṇṭhanīye utkaṇṭhanīyāni
Accusativeutkaṇṭhanīyam utkaṇṭhanīye utkaṇṭhanīyāni
Instrumentalutkaṇṭhanīyena utkaṇṭhanīyābhyām utkaṇṭhanīyaiḥ
Dativeutkaṇṭhanīyāya utkaṇṭhanīyābhyām utkaṇṭhanīyebhyaḥ
Ablativeutkaṇṭhanīyāt utkaṇṭhanīyābhyām utkaṇṭhanīyebhyaḥ
Genitiveutkaṇṭhanīyasya utkaṇṭhanīyayoḥ utkaṇṭhanīyānām
Locativeutkaṇṭhanīye utkaṇṭhanīyayoḥ utkaṇṭhanīyeṣu

Compound utkaṇṭhanīya -

Adverb -utkaṇṭhanīyam -utkaṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria