सुबन्तावली ?उतथ्यतनय

Roma

पुमान्एकद्विबहु
प्रथमाउतथ्यतनयः उतथ्यतनयौ उतथ्यतनयाः
सम्बोधनम्उतथ्यतनय उतथ्यतनयौ उतथ्यतनयाः
द्वितीयाउतथ्यतनयम् उतथ्यतनयौ उतथ्यतनयान्
तृतीयाउतथ्यतनयेन उतथ्यतनयाभ्याम् उतथ्यतनयैः उतथ्यतनयेभिः
चतुर्थीउतथ्यतनयाय उतथ्यतनयाभ्याम् उतथ्यतनयेभ्यः
पञ्चमीउतथ्यतनयात् उतथ्यतनयाभ्याम् उतथ्यतनयेभ्यः
षष्ठीउतथ्यतनयस्य उतथ्यतनययोः उतथ्यतनयानाम्
सप्तमीउतथ्यतनये उतथ्यतनययोः उतथ्यतनयेषु

समास उतथ्यतनय

अव्यय ॰उतथ्यतनयम् ॰उतथ्यतनयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria