सुबन्तावली उरश्छद

Roma

पुमान्एकद्विबहु
प्रथमाउरश्छदः उरश्छदौ उरश्छदाः
सम्बोधनम्उरश्छद उरश्छदौ उरश्छदाः
द्वितीयाउरश्छदम् उरश्छदौ उरश्छदान्
तृतीयाउरश्छदेन उरश्छदाभ्याम् उरश्छदैः उरश्छदेभिः
चतुर्थीउरश्छदाय उरश्छदाभ्याम् उरश्छदेभ्यः
पञ्चमीउरश्छदात् उरश्छदाभ्याम् उरश्छदेभ्यः
षष्ठीउरश्छदस्य उरश्छदयोः उरश्छदानाम्
सप्तमीउरश्छदे उरश्छदयोः उरश्छदेषु

समास उरश्छद

अव्यय ॰उरश्छदम् ॰उरश्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria