सुबन्तावली ?उपशमायना

Roma

स्त्रीएकद्विबहु
प्रथमाउपशमायना उपशमायने उपशमायनाः
सम्बोधनम्उपशमायने उपशमायने उपशमायनाः
द्वितीयाउपशमायनाम् उपशमायने उपशमायनाः
तृतीयाउपशमायनया उपशमायनाभ्याम् उपशमायनाभिः
चतुर्थीउपशमायनायै उपशमायनाभ्याम् उपशमायनाभ्यः
पञ्चमीउपशमायनायाः उपशमायनाभ्याम् उपशमायनाभ्यः
षष्ठीउपशमायनायाः उपशमायनयोः उपशमायनानाम्
सप्तमीउपशमायनायाम् उपशमायनयोः उपशमायनासु

अव्यय ॰उपशमायनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria