सुबन्तावली ?उपव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपव्रतम् उपव्रते उपव्रतानि
सम्बोधनम्उपव्रत उपव्रते उपव्रतानि
द्वितीयाउपव्रतम् उपव्रते उपव्रतानि
तृतीयाउपव्रतेन उपव्रताभ्याम् उपव्रतैः
चतुर्थीउपव्रताय उपव्रताभ्याम् उपव्रतेभ्यः
पञ्चमीउपव्रतात् उपव्रताभ्याम् उपव्रतेभ्यः
षष्ठीउपव्रतस्य उपव्रतयोः उपव्रतानाम्
सप्तमीउपव्रते उपव्रतयोः उपव्रतेषु

समास उपव्रत

अव्यय ॰उपव्रतम् ॰उपव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria