सुबन्तावली ?उपवीतक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपवीतकम् उपवीतके उपवीतकानि
सम्बोधनम्उपवीतक उपवीतके उपवीतकानि
द्वितीयाउपवीतकम् उपवीतके उपवीतकानि
तृतीयाउपवीतकेन उपवीतकाभ्याम् उपवीतकैः
चतुर्थीउपवीतकाय उपवीतकाभ्याम् उपवीतकेभ्यः
पञ्चमीउपवीतकात् उपवीतकाभ्याम् उपवीतकेभ्यः
षष्ठीउपवीतकस्य उपवीतकयोः उपवीतकानाम्
सप्तमीउपवीतके उपवीतकयोः उपवीतकेषु

समास उपवीतक

अव्यय ॰उपवीतकम् ॰उपवीतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria