सुबन्तावली ?उपवक्तृ

Roma

पुमान्एकद्विबहु
प्रथमाउपवक्ता उपवक्तारौ उपवक्तारः
सम्बोधनम्उपवक्तः उपवक्तारौ उपवक्तारः
द्वितीयाउपवक्तारम् उपवक्तारौ उपवक्तॄन्
तृतीयाउपवक्त्रा उपवक्तृभ्याम् उपवक्तृभिः
चतुर्थीउपवक्त्रे उपवक्तृभ्याम् उपवक्तृभ्यः
पञ्चमीउपवक्तुः उपवक्तृभ्याम् उपवक्तृभ्यः
षष्ठीउपवक्तुः उपवक्त्रोः उपवक्तॄणाम्
सप्तमीउपवक्तरि उपवक्त्रोः उपवक्तृषु

समास उपवक्तृ

अव्यय ॰उपवक्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria