सुबन्तावली ?उपवासक

Roma

पुमान्एकद्विबहु
प्रथमाउपवासकः उपवासकौ उपवासकाः
सम्बोधनम्उपवासक उपवासकौ उपवासकाः
द्वितीयाउपवासकम् उपवासकौ उपवासकान्
तृतीयाउपवासकेन उपवासकाभ्याम् उपवासकैः उपवासकेभिः
चतुर्थीउपवासकाय उपवासकाभ्याम् उपवासकेभ्यः
पञ्चमीउपवासकात् उपवासकाभ्याम् उपवासकेभ्यः
षष्ठीउपवासकस्य उपवासकयोः उपवासकानाम्
सप्तमीउपवासके उपवासकयोः उपवासकेषु

समास उपवासक

अव्यय ॰उपवासकम् ॰उपवासकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria