Declension table of ?upasthadaghnī

Deva

FeminineSingularDualPlural
Nominativeupasthadaghnī upasthadaghnyau upasthadaghnyaḥ
Vocativeupasthadaghni upasthadaghnyau upasthadaghnyaḥ
Accusativeupasthadaghnīm upasthadaghnyau upasthadaghnīḥ
Instrumentalupasthadaghnyā upasthadaghnībhyām upasthadaghnībhiḥ
Dativeupasthadaghnyai upasthadaghnībhyām upasthadaghnībhyaḥ
Ablativeupasthadaghnyāḥ upasthadaghnībhyām upasthadaghnībhyaḥ
Genitiveupasthadaghnyāḥ upasthadaghnyoḥ upasthadaghnīnām
Locativeupasthadaghnyām upasthadaghnyoḥ upasthadaghnīṣu

Compound upasthadaghni - upasthadaghnī -

Adverb -upasthadaghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria