Declension table of upasampadājñapti

Deva

FeminineSingularDualPlural
Nominativeupasampadājñaptiḥ upasampadājñaptī upasampadājñaptayaḥ
Vocativeupasampadājñapte upasampadājñaptī upasampadājñaptayaḥ
Accusativeupasampadājñaptim upasampadājñaptī upasampadājñaptīḥ
Instrumentalupasampadājñaptyā upasampadājñaptibhyām upasampadājñaptibhiḥ
Dativeupasampadājñaptyai upasampadājñaptaye upasampadājñaptibhyām upasampadājñaptibhyaḥ
Ablativeupasampadājñaptyāḥ upasampadājñapteḥ upasampadājñaptibhyām upasampadājñaptibhyaḥ
Genitiveupasampadājñaptyāḥ upasampadājñapteḥ upasampadājñaptyoḥ upasampadājñaptīnām
Locativeupasampadājñaptyām upasampadājñaptau upasampadājñaptyoḥ upasampadājñaptiṣu

Compound upasampadājñapti -

Adverb -upasampadājñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria