सुबन्तावली ?उपसृतवता

Roma

स्त्रीएकद्विबहु
प्रथमाउपसृतवता उपसृतवते उपसृतवताः
सम्बोधनम्उपसृतवते उपसृतवते उपसृतवताः
द्वितीयाउपसृतवताम् उपसृतवते उपसृतवताः
तृतीयाउपसृतवतया उपसृतवताभ्याम् उपसृतवताभिः
चतुर्थीउपसृतवतायै उपसृतवताभ्याम् उपसृतवताभ्यः
पञ्चमीउपसृतवतायाः उपसृतवताभ्याम् उपसृतवताभ्यः
षष्ठीउपसृतवतायाः उपसृतवतयोः उपसृतवतानाम्
सप्तमीउपसृतवतायाम् उपसृतवतयोः उपसृतवतासु

अव्यय ॰उपसृतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria