Declension table of ?upariṣṭhā

Deva

FeminineSingularDualPlural
Nominativeupariṣṭhā upariṣṭhe upariṣṭhāḥ
Vocativeupariṣṭhe upariṣṭhe upariṣṭhāḥ
Accusativeupariṣṭhām upariṣṭhe upariṣṭhāḥ
Instrumentalupariṣṭhayā upariṣṭhābhyām upariṣṭhābhiḥ
Dativeupariṣṭhāyai upariṣṭhābhyām upariṣṭhābhyaḥ
Ablativeupariṣṭhāyāḥ upariṣṭhābhyām upariṣṭhābhyaḥ
Genitiveupariṣṭhāyāḥ upariṣṭhayoḥ upariṣṭhānām
Locativeupariṣṭhāyām upariṣṭhayoḥ upariṣṭhāsu

Adverb -upariṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria