Declension table of upariṣṭha

Deva

NeuterSingularDualPlural
Nominativeupariṣṭham upariṣṭhe upariṣṭhāni
Vocativeupariṣṭha upariṣṭhe upariṣṭhāni
Accusativeupariṣṭham upariṣṭhe upariṣṭhāni
Instrumentalupariṣṭhena upariṣṭhābhyām upariṣṭhaiḥ
Dativeupariṣṭhāya upariṣṭhābhyām upariṣṭhebhyaḥ
Ablativeupariṣṭhāt upariṣṭhābhyām upariṣṭhebhyaḥ
Genitiveupariṣṭhasya upariṣṭhayoḥ upariṣṭhānām
Locativeupariṣṭhe upariṣṭhayoḥ upariṣṭheṣu

Compound upariṣṭha -

Adverb -upariṣṭham -upariṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria