Declension table of upapādana

Deva

MasculineSingularDualPlural
Nominativeupapādanaḥ upapādanau upapādanāḥ
Vocativeupapādana upapādanau upapādanāḥ
Accusativeupapādanam upapādanau upapādanān
Instrumentalupapādanena upapādanābhyām upapādanaiḥ upapādanebhiḥ
Dativeupapādanāya upapādanābhyām upapādanebhyaḥ
Ablativeupapādanāt upapādanābhyām upapādanebhyaḥ
Genitiveupapādanasya upapādanayoḥ upapādanānām
Locativeupapādane upapādanayoḥ upapādaneṣu

Compound upapādana -

Adverb -upapādanam -upapādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria