Declension table of upapādaka

Deva

MasculineSingularDualPlural
Nominativeupapādakaḥ upapādakau upapādakāḥ
Vocativeupapādaka upapādakau upapādakāḥ
Accusativeupapādakam upapādakau upapādakān
Instrumentalupapādakena upapādakābhyām upapādakaiḥ upapādakebhiḥ
Dativeupapādakāya upapādakābhyām upapādakebhyaḥ
Ablativeupapādakāt upapādakābhyām upapādakebhyaḥ
Genitiveupapādakasya upapādakayoḥ upapādakānām
Locativeupapādake upapādakayoḥ upapādakeṣu

Compound upapādaka -

Adverb -upapādakam -upapādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria