Declension table of upakramaparākrama

Deva

MasculineSingularDualPlural
Nominativeupakramaparākramaḥ upakramaparākramau upakramaparākramāḥ
Vocativeupakramaparākrama upakramaparākramau upakramaparākramāḥ
Accusativeupakramaparākramam upakramaparākramau upakramaparākramān
Instrumentalupakramaparākrameṇa upakramaparākramābhyām upakramaparākramaiḥ upakramaparākramebhiḥ
Dativeupakramaparākramāya upakramaparākramābhyām upakramaparākramebhyaḥ
Ablativeupakramaparākramāt upakramaparākramābhyām upakramaparākramebhyaḥ
Genitiveupakramaparākramasya upakramaparākramayoḥ upakramaparākramāṇām
Locativeupakramaparākrame upakramaparākramayoḥ upakramaparākrameṣu

Compound upakramaparākrama -

Adverb -upakramaparākramam -upakramaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria