सुबन्तावली ?उपहतक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपहतकम् उपहतके उपहतकानि
सम्बोधनम्उपहतक उपहतके उपहतकानि
द्वितीयाउपहतकम् उपहतके उपहतकानि
तृतीयाउपहतकेन उपहतकाभ्याम् उपहतकैः
चतुर्थीउपहतकाय उपहतकाभ्याम् उपहतकेभ्यः
पञ्चमीउपहतकात् उपहतकाभ्याम् उपहतकेभ्यः
षष्ठीउपहतकस्य उपहतकयोः उपहतकानाम्
सप्तमीउपहतके उपहतकयोः उपहतकेषु

समास उपहतक

अव्यय ॰उपहतकम् ॰उपहतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria