Declension table of ?upaghātikā

Deva

FeminineSingularDualPlural
Nominativeupaghātikā upaghātike upaghātikāḥ
Vocativeupaghātike upaghātike upaghātikāḥ
Accusativeupaghātikām upaghātike upaghātikāḥ
Instrumentalupaghātikayā upaghātikābhyām upaghātikābhiḥ
Dativeupaghātikāyai upaghātikābhyām upaghātikābhyaḥ
Ablativeupaghātikāyāḥ upaghātikābhyām upaghātikābhyaḥ
Genitiveupaghātikāyāḥ upaghātikayoḥ upaghātikānām
Locativeupaghātikāyām upaghātikayoḥ upaghātikāsu

Adverb -upaghātikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria