Declension table of upagama

Deva

MasculineSingularDualPlural
Nominativeupagamaḥ upagamau upagamāḥ
Vocativeupagama upagamau upagamāḥ
Accusativeupagamam upagamau upagamān
Instrumentalupagamena upagamābhyām upagamaiḥ upagamebhiḥ
Dativeupagamāya upagamābhyām upagamebhyaḥ
Ablativeupagamāt upagamābhyām upagamebhyaḥ
Genitiveupagamasya upagamayoḥ upagamānām
Locativeupagame upagamayoḥ upagameṣu

Compound upagama -

Adverb -upagamam -upagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria