सुबन्तावली ?उपगहन

Roma

पुमान्एकद्विबहु
प्रथमाउपगहनः उपगहनौ उपगहनाः
सम्बोधनम्उपगहन उपगहनौ उपगहनाः
द्वितीयाउपगहनम् उपगहनौ उपगहनान्
तृतीयाउपगहनेन उपगहनाभ्याम् उपगहनैः उपगहनेभिः
चतुर्थीउपगहनाय उपगहनाभ्याम् उपगहनेभ्यः
पञ्चमीउपगहनात् उपगहनाभ्याम् उपगहनेभ्यः
षष्ठीउपगहनस्य उपगहनयोः उपगहनानाम्
सप्तमीउपगहने उपगहनयोः उपगहनेषु

समास उपगहन

अव्यय ॰उपगहनम् ॰उपगहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria